Notices et extraits des manuscrits de la Bibliothèque nationale et autres bibliothèques, Volume 27Antoine Isaac Silvestre de Sacy Imprimerie nationale, 1885 Vol. 37 contains a single work: Synodicon orientale ou Recueil des synodes nestoriens, pub., trad., et annoté par J. B. Chabot. |
À l'intérieur du livre
Résultats 1-5 sur 76
Page 13
... yasya tejas tu 4. antassamutthā durgrāhyā yadā shada arayo yena 5. nityadānapayassikta- ātmānukārād iva yaḥ 6. çaratkālābhiyātasya 3 dvishām asahyo yasyaiva 7. yasya sainyarajo dhūta- ripustrigandadeçeshu O 8. ripor iva manaç çushkam yasya ...
... yasya tejas tu 4. antassamutthā durgrāhyā yadā shada arayo yena 5. nityadānapayassikta- ātmānukārād iva yaḥ 6. çaratkālābhiyātasya 3 dvishām asahyo yasyaiva 7. yasya sainyarajo dhūta- ripustrigandadeçeshu O 8. ripor iva manaç çushkam yasya ...
Page 14
... yasya padanakheshy eva- 19. caivam padaṁ gate rājñi muñcanti yugapad vāshpe 20. tamovighātavikshobha— 6 yas tu çantam anāvādha- 21. nave vayasi vṛittasya citrīyate kumārasya 22. upadhāçuddhiman bhṛitya- ○ visrambhadānasanmānaiḥ7 23 ...
... yasya padanakheshy eva- 19. caivam padaṁ gate rājñi muñcanti yugapad vāshpe 20. tamovighātavikshobha— 6 yas tu çantam anāvādha- 21. nave vayasi vṛittasya citrīyate kumārasya 22. upadhāçuddhiman bhṛitya- ○ visrambhadānasanmānaiḥ7 23 ...
Page 15
... yasya raver apy. 26. prāṇair asāralaghubbi- svaminorthe gurustheya- 27. lakshmyā gādhopagūḍhopi muninām caritan dhatte 28. suprakāçitaçauryyasya bhirutvam yasya vikhyata- 29. priṇayann apy udāsinā – 5 pakshadvayam yo mitratva- 30. kalinā ...
... yasya raver apy. 26. prāṇair asāralaghubbi- svaminorthe gurustheya- 27. lakshmyā gādhopagūḍhopi muninām caritan dhatte 28. suprakāçitaçauryyasya bhirutvam yasya vikhyata- 29. priṇayann apy udāsinā – 5 pakshadvayam yo mitratva- 30. kalinā ...
Page 16
... yasya açushyat saba cetobhi- 7. yam samikshyātisaundaryya – samacerata kāminya— 8. rane kvacid arātīnām akāṇḍepy agamad bhanga ( m ) 9. bhrāntā vidurato 5 yasya itastatastyais sujanai- 10. na kevalam imām bhumi- sarvvasadhanasa ( m ) ...
... yasya açushyat saba cetobhi- 7. yam samikshyātisaundaryya – samacerata kāminya— 8. rane kvacid arātīnām akāṇḍepy agamad bhanga ( m ) 9. bhrāntā vidurato 5 yasya itastatastyais sujanai- 10. na kevalam imām bhumi- sarvvasadhanasa ( m ) ...
Page 35
... yasya padam vidur budhāḥ 4. vibhutvayogad iha labdhasannidhe- ( ç çr ) iyā × 1 padan tasya vibhor idam padam viki ( r ) nna ( d ) ricyāngu ( li ) ṇḍābjam ivopalārppitam 5. ayañ ca mūrddhnā sphuṭaratnamālinā padan dadhāno giriçasya ...
... yasya padam vidur budhāḥ 4. vibhutvayogad iha labdhasannidhe- ( ç çr ) iyā × 1 padan tasya vibhor idam padam viki ( r ) nna ( d ) ricyāngu ( li ) ṇḍābjam ivopalārppitam 5. ayañ ca mūrddhnā sphuṭaratnamālinā padan dadhāno giriçasya ...
Autres éditions - Tout afficher
Notices et extraits des manuscrits de la Bibliothèque nationale ..., Volume 36 Antoine Isaac Silvestre de Sacy Affichage du livre entier - 1899 |
Notices et extraits des manuscrits de la Bibliothèque ..., Volume 34,Partie 2 Antoine Isaac baron Silvestre de Sacy Affichage du livre entier - 1895 |
Notices et extraits des manuscrits de la Bibliothèque nationale ..., Volume 30 Antoine Isaac Silvestre de Sacy Affichage du livre entier - 1893 |
Expressions et termes fréquents
A. B. INSCRIPTIONS SANSCRITES anno anno Domini apostolice Aymonier BÉRARD DE NAPLES Bergaigne BERNARD GUI Bibliothèque nationale Brahmā brahmane caractères Çiva Çri date Datum désigne dieux ecclesie ennemis ÉPISTOLAIRES DE BÉRARD érigé estampages Fleurs des chroniques gallice gloire hiis Idem IMPRIMERIE NATIONALE Indra Indravarman INSCRIPTIONS SANSCRITES Jayavarman Jean de Garlande Journal asiatique khmer koça Koh Ker l'inscription Lakshmi lapicide lettres lignes linga Lire lotus lune LVII-LX manuscrit de Bordeaux MANUSCRITS DE BERNARD note OEUVRES DE JEAN pāda pādas pape paraît Phnom poëme Potthast première probablement quinzaine claire quod Rajendravarman RECUEILS ÉPISTOLAIRES rois sanscrit SANSCRITES DE CAMPA SANSCRITES DU CAMBODGE sens serait seul siècle soleil stance stèle strophe sunt Suryavarman tasya tchame terre texte khmer tion traduction transcription varman VIII Vishnu XLIV-LIV XVIII XXII XXVI XXVII Yaçovarman yaḥ yasya